Original

अभ्ययात्त्वरितं युद्धे किरञ्शरशतान्बहून् ।तथैव पाण्डवाः सर्वे सात्यकिं पर्यवारयन् ॥ ६७ ॥

Segmented

अभ्ययात् त्वरितम् युद्धे किरञ् शर-शतान् बहून् तथा एव पाण्डवाः सर्वे सात्यकिम् पर्यवारयन्

Analysis

Word Lemma Parse
अभ्ययात् अभिया pos=v,p=3,n=s,l=lan
त्वरितम् त्वरितम् pos=i
युद्धे युद्ध pos=n,g=n,c=7,n=s
किरञ् कृ pos=va,g=m,c=1,n=s,f=part
शर शर pos=n,comp=y
शतान् शत pos=n,g=m,c=2,n=p
बहून् बहु pos=a,g=m,c=2,n=p
तथा तथा pos=i
एव एव pos=i
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s
पर्यवारयन् परिवारय् pos=v,p=3,n=p,l=lan