Original

प्रयाते सौबले राजन्पाण्डवानामनीकिनीम् ।बलेन महता युक्तः सूतपुत्रस्तु सात्वतम् ॥ ६६ ॥

Segmented

प्रयाते सौबले राजन् पाण्डवानाम् अनीकिनीम् बलेन महता युक्तः सूतपुत्रः तु सात्वतम्

Analysis

Word Lemma Parse
प्रयाते प्रया pos=va,g=m,c=7,n=s,f=part
सौबले सौबल pos=n,g=m,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
अनीकिनीम् अनीकिनी pos=n,g=f,c=2,n=s
बलेन बल pos=n,g=n,c=3,n=s
महता महत् pos=a,g=n,c=3,n=s
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
सूतपुत्रः सूतपुत्र pos=n,g=m,c=1,n=s
तु तु pos=i
सात्वतम् सात्वन्त् pos=n,g=m,c=2,n=s