Original

प्रियार्थं तव पुत्राणां दिधक्षुः पाण्डुनन्दनान् ।ततः प्रववृते युद्धं तावकानां परैः सह ॥ ६५ ॥

Segmented

प्रिय-अर्थम् तव पुत्राणाम् दिधक्षुः पाण्डु-नन्दनान् ततः प्रववृते युद्धम् तावकानाम् परैः सह

Analysis

Word Lemma Parse
प्रिय प्रिय pos=a,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
दिधक्षुः दिधक्षु pos=a,g=m,c=1,n=s
पाण्डु पाण्डु pos=n,comp=y
नन्दनान् नन्दन pos=n,g=m,c=2,n=p
ततः ततस् pos=i
प्रववृते प्रवृत् pos=v,p=3,n=s,l=lit
युद्धम् युद्ध pos=n,g=n,c=1,n=s
तावकानाम् तावक pos=a,g=m,c=6,n=p
परैः पर pos=n,g=m,c=3,n=p
सह सह pos=i