Original

एवमुक्तो ययौ पार्थान्पुत्रेण तव सौबलः ।महत्या सेनया सार्धं तव पुत्रैस्तथा विभो ॥ ६४ ॥

Segmented

एवम् उक्तो ययौ पार्थान् पुत्रेण तव सौबलः महत्या सेनया सार्धम् तव पुत्रैः तथा विभो

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
ययौ या pos=v,p=3,n=s,l=lit
पार्थान् पार्थ pos=n,g=m,c=2,n=p
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
तव त्वद् pos=n,g=,c=6,n=s
सौबलः सौबल pos=n,g=m,c=1,n=s
महत्या महत् pos=a,g=f,c=3,n=s
सेनया सेना pos=n,g=f,c=3,n=s
सार्धम् सार्धम् pos=i
तव त्वद् pos=n,g=,c=6,n=s
पुत्रैः पुत्र pos=n,g=m,c=3,n=p
तथा तथा pos=i
विभो विभु pos=a,g=m,c=8,n=s