Original

दुःशासनो दुर्विषहः सुबाहुर्दुष्प्रधर्षणः ।एते त्वामनुयास्यन्ति पत्तिभिर्बहुभिर्वृताः ॥ ६१ ॥

Segmented

दुःशासनो दुर्विषहः सुबाहुः दुष्प्रधर्षणः एते त्वाम् अनुयास्यन्ति पत्तिभिः बहुभिः वृताः

Analysis

Word Lemma Parse
दुःशासनो दुःशासन pos=n,g=m,c=1,n=s
दुर्विषहः दुर्विषह pos=n,g=m,c=1,n=s
सुबाहुः सुबाहु pos=n,g=m,c=1,n=s
दुष्प्रधर्षणः दुष्प्रधर्षण pos=n,g=m,c=1,n=s
एते एतद् pos=n,g=m,c=1,n=p
त्वाम् त्वद् pos=n,g=,c=2,n=s
अनुयास्यन्ति अनुया pos=v,p=3,n=p,l=lrt
पत्तिभिः पत्ति pos=n,g=m,c=3,n=p
बहुभिः बहु pos=a,g=m,c=3,n=p
वृताः वृ pos=va,g=m,c=1,n=p,f=part