Original

वृतः सहस्रैर्दशभिर्गजानामनिवर्तिनाम् ।रथैश्च दशसाहस्रैर्वृतो याहि धनंजयम् ॥ ६० ॥

Segmented

वृतः सहस्रैः दशभिः गजानाम् अनिवर्तिनाम् रथैः च दश-साहस्रैः वृतो याहि धनंजयम्

Analysis

Word Lemma Parse
वृतः वृ pos=va,g=m,c=1,n=s,f=part
सहस्रैः सहस्र pos=n,g=n,c=3,n=p
दशभिः दशन् pos=n,g=n,c=3,n=p
गजानाम् गज pos=n,g=m,c=6,n=p
अनिवर्तिनाम् अनिवर्तिन् pos=a,g=m,c=6,n=p
रथैः रथ pos=n,g=m,c=3,n=p
pos=i
दश दशन् pos=n,comp=y
साहस्रैः साहस्र pos=a,g=m,c=3,n=p
वृतो वृ pos=va,g=m,c=1,n=s,f=part
याहि या pos=v,p=2,n=s,l=lot
धनंजयम् धनंजय pos=n,g=m,c=2,n=s