Original

ततो द्रोणं महाराज पाञ्चाल्यः पञ्चभिः शरैः ।विव्याध हृदये तूर्णं सिंहनादं ननाद च ॥ ६ ॥

Segmented

ततो द्रोणम् महा-राज पाञ्चाल्यः पञ्चभिः शरैः विव्याध हृदये तूर्णम् सिंहनादम् ननाद च

Analysis

Word Lemma Parse
ततो ततस् pos=i
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
पाञ्चाल्यः पाञ्चाल्य pos=a,g=m,c=1,n=s
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
विव्याध व्यध् pos=v,p=3,n=s,l=lit
हृदये हृदय pos=n,g=n,c=7,n=s
तूर्णम् तूर्णम् pos=i
सिंहनादम् सिंहनाद pos=n,g=m,c=2,n=s
ननाद नद् pos=v,p=3,n=s,l=lit
pos=i