Original

कर्णस्य मतमाज्ञाय पुत्रस्ते प्राह सौबलम् ।यथेन्द्रः समरे राजन्प्राह विष्णुं यशस्विनम् ॥ ५९ ॥

Segmented

कर्णस्य मतम् आज्ञाय पुत्रः ते प्राह सौबलम् यथा इन्द्रः समरे राजन् प्राह विष्णुम् यशस्विनम्

Analysis

Word Lemma Parse
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
मतम् मत pos=n,g=n,c=2,n=s
आज्ञाय आज्ञा pos=vi
पुत्रः पुत्र pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
प्राह प्राह् pos=v,p=3,n=s,l=lit
सौबलम् सौबल pos=n,g=m,c=2,n=s
यथा यथा pos=i
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
समरे समर pos=n,g=n,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
प्राह प्राह् pos=v,p=3,n=s,l=lit
विष्णुम् विष्णु pos=n,g=m,c=2,n=s
यशस्विनम् यशस्विन् pos=a,g=m,c=2,n=s