Original

ते त्वरध्वं यथा शूराः शराणां मोक्षणे भृशम् ।यथा तूर्णं व्रजत्येष परलोकाय माधवः ॥ ५८ ॥

Segmented

ते त्वरध्वम् यथा शूराः शराणाम् मोक्षणे भृशम् यथा तूर्णम् व्रजति एष पर-लोकाय माधवः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
त्वरध्वम् त्वर् pos=v,p=2,n=p,l=lot
यथा यथा pos=i
शूराः शूर pos=n,g=m,c=1,n=p
शराणाम् शर pos=n,g=m,c=6,n=p
मोक्षणे मोक्षण pos=n,g=n,c=7,n=s
भृशम् भृशम् pos=i
यथा यथा pos=i
तूर्णम् तूर्णम् pos=i
व्रजति व्रज् pos=v,p=3,n=s,l=lat
एष एतद् pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
लोकाय लोक pos=n,g=m,c=4,n=s
माधवः माधव pos=n,g=m,c=1,n=s