Original

तत्र गच्छन्तु बहवः प्रवरा रथसत्तमाः ।यावत्पार्थो न जानाति सात्यकिं बहुभिर्वृतम् ॥ ५७ ॥

Segmented

तत्र गच्छन्तु बहवः प्रवरा रथ-सत्तमाः यावत् पार्थो न जानाति सात्यकिम् बहुभिः वृतम्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
गच्छन्तु गम् pos=v,p=3,n=p,l=lot
बहवः बहु pos=a,g=m,c=1,n=p
प्रवरा प्रवर pos=a,g=m,c=1,n=p
रथ रथ pos=n,comp=y
सत्तमाः सत्तम pos=a,g=m,c=1,n=p
यावत् यावत् pos=i
पार्थो पार्थ pos=n,g=m,c=1,n=s
pos=i
जानाति ज्ञा pos=v,p=3,n=s,l=lat
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s
बहुभिः बहु pos=a,g=m,c=3,n=p
वृतम् वृ pos=va,g=m,c=2,n=s,f=part