Original

सव्यसाची पुरोऽभ्येति द्रोणानीकाय भारत ।संसक्तं सात्यकिं ज्ञात्वा बहुभिः कुरुपुंगवैः ॥ ५६ ॥

Segmented

सव्यसाची पुरो ऽभ्येति द्रोण-अनीकाय भारत संसक्तम् सात्यकिम् ज्ञात्वा बहुभिः कुरु-पुङ्गवैः

Analysis

Word Lemma Parse
सव्यसाची सव्यसाचिन् pos=n,g=m,c=1,n=s
पुरो पुरस् pos=i
ऽभ्येति अभी pos=v,p=3,n=s,l=lat
द्रोण द्रोण pos=n,comp=y
अनीकाय अनीक pos=n,g=n,c=4,n=s
भारत भारत pos=n,g=m,c=8,n=s
संसक्तम् संसञ्ज् pos=va,g=m,c=2,n=s,f=part
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s
ज्ञात्वा ज्ञा pos=vi
बहुभिः बहु pos=a,g=m,c=3,n=p
कुरु कुरु pos=n,comp=y
पुङ्गवैः पुंगव pos=n,g=m,c=3,n=p