Original

सात्यकिं यदि हन्यामो धृष्टद्युम्नं च पार्षतम् ।असंशयं महाराज ध्रुवो नो विजयो भवेत् ॥ ५४ ॥

Segmented

सात्यकिम् यदि हन्यामो धृष्टद्युम्नम् च पार्षतम् असंशयम् महा-राज ध्रुवो नो विजयो भवेत्

Analysis

Word Lemma Parse
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s
यदि यदि pos=i
हन्यामो हन् pos=v,p=1,n=p,l=lat
धृष्टद्युम्नम् धृष्टद्युम्न pos=n,g=m,c=2,n=s
pos=i
पार्षतम् पार्षत pos=n,g=m,c=2,n=s
असंशयम् असंशयम् pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
ध्रुवो ध्रुव pos=a,g=m,c=1,n=s
नो मद् pos=n,g=,c=6,n=p
विजयो विजय pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin