Original

एष पाञ्चालराजस्य पुत्रो द्रोणेन संगतः ।सर्वतः संवृतो योधै राजन्पुरुषसत्तमैः ॥ ५३ ॥

Segmented

एष पाञ्चाल-राजस्य पुत्रो द्रोणेन संगतः सर्वतः संवृतो योधै राजन् पुरुष-सत्तमैः

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
पाञ्चाल पाञ्चाल pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
द्रोणेन द्रोण pos=n,g=m,c=3,n=s
संगतः संगम् pos=va,g=m,c=1,n=s,f=part
सर्वतः सर्वतस् pos=i
संवृतो संवृ pos=va,g=m,c=1,n=s,f=part
योधै योध pos=n,g=m,c=3,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
पुरुष पुरुष pos=n,comp=y
सत्तमैः सत्तम pos=a,g=m,c=3,n=p