Original

द्रवतां योधमुख्यानां गाण्डीवप्रेषितैः शरैः ।विद्धानां शतशो राजञ्श्रूयते निनदो महान् ।निशीथे राजशार्दूल स्तनयित्नोरिवाम्बरे ॥ ५० ॥

Segmented

द्रवताम् योध-मुख्यानाम् गाण्डीव-प्रेषितैः शरैः विद्धानाम् शतशो राजञ् श्रूयते निनदो महान् निशीथे राज-शार्दूल स्तनयित्नोः इव अम्बरे

Analysis

Word Lemma Parse
द्रवताम् द्रु pos=va,g=m,c=6,n=p,f=part
योध योध pos=n,comp=y
मुख्यानाम् मुख्य pos=a,g=m,c=6,n=p
गाण्डीव गाण्डीव pos=n,comp=y
प्रेषितैः प्रेषय् pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
विद्धानाम् व्यध् pos=va,g=m,c=6,n=p,f=part
शतशो शतशस् pos=i
राजञ् राजन् pos=n,g=m,c=8,n=s
श्रूयते श्रु pos=v,p=3,n=s,l=lat
निनदो निनद pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
निशीथे निशीथ pos=n,g=m,c=7,n=s
राज राजन् pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
स्तनयित्नोः स्तनयित्नु pos=n,g=m,c=6,n=s
इव इव pos=i
अम्बरे अम्बर pos=n,g=n,c=7,n=s