Original

बलार्णवौ ततस्तौ तु समेयातां निशामुखे ।वातोद्धूतौ क्षुब्धसत्त्वौ भैरवौ सागराविव ॥ ५ ॥

Segmented

बल-अर्णवौ ततस् तौ तु समेयाताम् निशा-मुखे वात-उद्धूतौ क्षुभित-सत्त्वौ भैरवौ सागरौ इव

Analysis

Word Lemma Parse
बल बल pos=n,comp=y
अर्णवौ अर्णव pos=n,g=m,c=1,n=d
ततस् ततस् pos=i
तौ तद् pos=n,g=m,c=1,n=d
तु तु pos=i
समेयाताम् समे pos=v,p=3,n=d,l=lan
निशा निशा pos=n,comp=y
मुखे मुख pos=n,g=n,c=7,n=s
वात वात pos=n,comp=y
उद्धूतौ उद्धू pos=va,g=m,c=1,n=d,f=part
क्षुभित क्षुभ् pos=va,comp=y,f=part
सत्त्वौ सत्त्व pos=n,g=m,c=1,n=d
भैरवौ भैरव pos=a,g=m,c=1,n=d
सागरौ सागर pos=n,g=m,c=1,n=d
इव इव pos=i