Original

वातेनेव समुद्धूतमभ्रजालं विदीर्यते ।सव्यसाचिनमासाद्य भिन्ना नौरिव सागरे ॥ ४९ ॥

Segmented

वातेन इव समुद्धूतम् अभ्र-जालम् विदीर्यते सव्यसाचिनम् आसाद्य भिन्ना नौः इव सागरे

Analysis

Word Lemma Parse
वातेन वात pos=n,g=m,c=3,n=s
इव इव pos=i
समुद्धूतम् समुद्धू pos=va,g=n,c=1,n=s,f=part
अभ्र अभ्र pos=n,comp=y
जालम् जाल pos=n,g=n,c=1,n=s
विदीर्यते विदृ pos=v,p=3,n=s,l=lat
सव्यसाचिनम् सव्यसाचिन् pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
भिन्ना भिद् pos=va,g=f,c=1,n=s,f=part
नौः नौ pos=n,g=,c=1,n=s
इव इव pos=i
सागरे सागर pos=n,g=m,c=7,n=s