Original

एषा विदीर्यते राजन्बहुधा भारती चमूः ।विप्रकीर्णान्यनीकानि नावतिष्ठन्ति कर्हिचित् ॥ ४८ ॥

Segmented

एषा विदीर्यते राजन् बहुधा भारती चमूः विप्रकीर्णानि अनीकानि न अवतिष्ठन्ति कर्हिचित्

Analysis

Word Lemma Parse
एषा एतद् pos=n,g=f,c=1,n=s
विदीर्यते विदृ pos=v,p=3,n=s,l=lat
राजन् राजन् pos=n,g=m,c=8,n=s
बहुधा बहुधा pos=i
भारती भारत pos=a,g=f,c=1,n=s
चमूः चमू pos=n,g=f,c=1,n=s
विप्रकीर्णानि विप्रकृ pos=va,g=n,c=1,n=p,f=part
अनीकानि अनीक pos=n,g=n,c=1,n=p
pos=i
अवतिष्ठन्ति अवस्था pos=v,p=3,n=p,l=lat
कर्हिचित् कर्हिचित् pos=i