Original

श्रूयते रथघोषश्च वासवस्येव नर्दतः ।करोति पाण्डवो व्यक्तं कर्मौपयिकमात्मनः ॥ ४७ ॥

Segmented

श्रूयते रथ-घोषः च वासवस्य इव नर्दतः करोति पाण्डवो व्यक्तम् कर्म औपयिकम् आत्मनः

Analysis

Word Lemma Parse
श्रूयते श्रु pos=v,p=3,n=s,l=lat
रथ रथ pos=n,comp=y
घोषः घोष pos=n,g=m,c=1,n=s
pos=i
वासवस्य वासव pos=n,g=m,c=6,n=s
इव इव pos=i
नर्दतः नर्द् pos=va,g=m,c=6,n=s,f=part
करोति कृ pos=v,p=3,n=s,l=lat
पाण्डवो पाण्डव pos=n,g=m,c=1,n=s
व्यक्तम् व्यक्त pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
औपयिकम् औपयिक pos=a,g=n,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s