Original

एष सर्वाञ्शिबीन्हत्वा मुख्यशश्च नरर्षभान् ।पौरवांश्च महेष्वासान्गाण्डीवनिनदो महान् ॥ ४६ ॥

Segmented

एष सर्वाञ् शिबीन् हत्वा मुख्यशस् च नर-ऋषभान् पौरवान् च महा-इष्वासान् गाण्डीव-निनदः महान्

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
सर्वाञ् सर्व pos=n,g=m,c=2,n=p
शिबीन् शिबि pos=n,g=m,c=2,n=p
हत्वा हन् pos=vi
मुख्यशस् मुख्यशस् pos=i
pos=i
नर नर pos=n,comp=y
ऋषभान् ऋषभ pos=n,g=m,c=2,n=p
पौरवान् पौरव pos=n,g=m,c=2,n=p
pos=i
महा महत् pos=a,comp=y
इष्वासान् इष्वास pos=n,g=m,c=2,n=p
गाण्डीव गाण्डीव pos=n,comp=y
निनदः निनद pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s