Original

श्रुत्वा तु रथनिर्घोषं गाण्डीवस्य च निस्वनम् ।सूतपुत्रोऽब्रवीद्राजन्दुर्योधनमिदं वचः ॥ ४५ ॥

Segmented

श्रुत्वा तु रथ-निर्घोषम् गाण्डीवस्य च निस्वनम् सूतपुत्रो ऽब्रवीद् राजन् दुर्योधनम् इदम् वचः

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
तु तु pos=i
रथ रथ pos=n,comp=y
निर्घोषम् निर्घोष pos=n,g=m,c=2,n=s
गाण्डीवस्य गाण्डीव pos=n,g=m,c=6,n=s
pos=i
निस्वनम् निस्वन pos=n,g=m,c=2,n=s
सूतपुत्रो सूतपुत्र pos=n,g=m,c=1,n=s
ऽब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
राजन् राजन् pos=n,g=m,c=8,n=s
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s