Original

तावन्ये धनुषी सज्ये कृत्वा शत्रुभयंकरे ।युयुधानमविध्येतां समन्तान्निशितैः शरैः ॥ ४३ ॥

Segmented

तौ अन्ये धनुषी सज्ये कृत्वा शत्रु-भयंकरे युयुधानम् अविध्येताम् समन्तात् निशितैः शरैः

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
अन्ये अन्य pos=n,g=n,c=2,n=d
धनुषी धनुस् pos=n,g=n,c=2,n=d
सज्ये सज्य pos=a,g=n,c=2,n=d
कृत्वा कृ pos=vi
शत्रु शत्रु pos=n,comp=y
भयंकरे भयंकर pos=a,g=n,c=2,n=d
युयुधानम् युयुधान pos=n,g=m,c=2,n=s
अविध्येताम् व्यध् pos=v,p=3,n=d,l=lan
समन्तात् समन्तात् pos=i
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p