Original

स कर्णं दशभिर्विद्ध्वा वृषसेनं च सप्तभिः ।सहस्तावापधनुषी तयोश्चिच्छेद सात्वतः ॥ ४२ ॥

Segmented

स कर्णम् दशभिः विद्ध्वा वृषसेनम् च सप्तभिः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
कर्णम् कर्ण pos=n,g=m,c=2,n=s
दशभिः दशन् pos=n,g=m,c=3,n=p
विद्ध्वा व्यध् pos=vi
वृषसेनम् वृषसेन pos=n,g=m,c=2,n=s
pos=i
सप्तभिः सप्तन् pos=n,g=m,c=3,n=p