Original

ततः कर्णो हतं मत्वा वृषसेनं महारथः ।पुत्रशोकाभिसंतप्तः सात्यकिं प्रत्यपीडयत् ॥ ४० ॥

Segmented

ततः कर्णो हतम् मत्वा वृषसेनम् महा-रथः पुत्र-शोक-अभिसंतप्तः सात्यकिम् प्रत्यपीडयत्

Analysis

Word Lemma Parse
ततः ततस् pos=i
कर्णो कर्ण pos=n,g=m,c=1,n=s
हतम् हन् pos=va,g=m,c=2,n=s,f=part
मत्वा मन् pos=vi
वृषसेनम् वृषसेन pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
पुत्र पुत्र pos=n,comp=y
शोक शोक pos=n,comp=y
अभिसंतप्तः अभिसंतप् pos=va,g=m,c=1,n=s,f=part
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s
प्रत्यपीडयत् प्रतिपीडय् pos=v,p=3,n=s,l=lan