Original

तथा परिवृतं दृष्ट्वा द्रोणमाचार्यसत्तमम् ।पुत्रास्ते सर्वतो यत्ता ररक्षुर्द्रोणमाहवे ॥ ४ ॥

Segmented

तथा परिवृतम् दृष्ट्वा द्रोणम् आचार्य-सत्तमम् पुत्राः ते सर्वतो यत्ता ररक्षुः द्रोणम् आहवे

Analysis

Word Lemma Parse
तथा तथा pos=i
परिवृतम् परिवृ pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
आचार्य आचार्य pos=n,comp=y
सत्तमम् सत्तम pos=a,g=m,c=2,n=s
पुत्राः पुत्र pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
सर्वतो सर्वतस् pos=i
यत्ता यत् pos=va,g=m,c=1,n=p,f=part
ररक्षुः रक्ष् pos=v,p=3,n=p,l=lit
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s