Original

तेन बाणेन निर्विद्धो वृषसेनो विशां पते ।न्यपतत्स रथे मूढो धनुरुत्सृज्य वीर्यवान् ॥ ३९ ॥

Segmented

तेन बाणेन निर्विद्धो वृषसेनो विशाम् पते न्यपतत् स रथे मूढो धनुः उत्सृज्य वीर्यवान्

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
बाणेन बाण pos=n,g=m,c=3,n=s
निर्विद्धो निर्व्यध् pos=va,g=m,c=1,n=s,f=part
वृषसेनो वृषसेन pos=n,g=m,c=1,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
न्यपतत् निपत् pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
रथे रथ pos=n,g=m,c=7,n=s
मूढो मुह् pos=va,g=m,c=1,n=s,f=part
धनुः धनुस् pos=n,g=n,c=2,n=s
उत्सृज्य उत्सृज् pos=vi
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s