Original

अस्त्रैरस्त्राणि संवार्य तेषां कर्णस्य चाभिभो ।अविध्यत्सात्यकिः क्रुद्धो वृषसेनं स्तनान्तरे ॥ ३८ ॥

Segmented

अस्त्रैः अस्त्राणि संवार्य तेषाम् कर्णस्य च अभिभो अविध्यत् सात्यकिः क्रुद्धो वृषसेनम् स्तनान्तरे

Analysis

Word Lemma Parse
अस्त्रैः अस्त्र pos=n,g=n,c=3,n=p
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
संवार्य संवारय् pos=vi
तेषाम् तद् pos=n,g=m,c=6,n=p
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
pos=i
अभिभो अभिभु pos=a,g=m,c=8,n=s
अविध्यत् व्यध् pos=v,p=3,n=s,l=lan
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
वृषसेनम् वृषसेन pos=n,g=m,c=2,n=s
स्तनान्तरे स्तनान्तर pos=n,g=n,c=7,n=s