Original

तावकाश्च महाराज कर्णपुत्रश्च दंशितः ।सात्यकिं विव्यधुस्तूर्णं समन्तान्निशितैः शरैः ॥ ३७ ॥

Segmented

तावकाः च महा-राज कर्ण-पुत्रः च दंशितः सात्यकिम् विव्यधुः तूर्णम् समन्तात् निशितैः शरैः

Analysis

Word Lemma Parse
तावकाः तावक pos=a,g=m,c=1,n=p
pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
कर्ण कर्ण pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
pos=i
दंशितः दंशय् pos=va,g=m,c=1,n=s,f=part
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s
विव्यधुः व्यध् pos=v,p=3,n=p,l=lit
तूर्णम् तूर्णम् pos=i
समन्तात् समन्तात् pos=i
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p