Original

विपाठकर्णिनाराचैर्वत्सदन्तैः क्षुरैरपि ।कर्णः शरशतैश्चापि शैनेयं प्रत्यविध्यत ॥ ३५ ॥

Segmented

विपाठ-कर्णिन्-नाराचैः वत्सदन्तैः क्षुरैः अपि कर्णः शर-शतैः च अपि शैनेयम् प्रत्यविध्यत

Analysis

Word Lemma Parse
विपाठ विपाठ pos=n,comp=y
कर्णिन् कर्णिन् pos=n,comp=y
नाराचैः नाराच pos=n,g=m,c=3,n=p
वत्सदन्तैः वत्सदन्त pos=n,g=m,c=3,n=p
क्षुरैः क्षुर pos=n,g=m,c=3,n=p
अपि अपि pos=i
कर्णः कर्ण pos=n,g=m,c=1,n=s
शर शर pos=n,comp=y
शतैः शत pos=n,g=n,c=3,n=p
pos=i
अपि अपि pos=i
शैनेयम् शैनेय pos=n,g=m,c=2,n=s
प्रत्यविध्यत प्रतिव्यध् pos=v,p=3,n=s,l=lan