Original

कम्पयन्निव घोषेण धनुषो वसुधां बली ।सूतपुत्रो महाराज सात्यकिं प्रत्ययोधयत् ॥ ३४ ॥

Segmented

कम्पयन्न् इव घोषेण धनुषो वसुधाम् बली सूतपुत्रो महा-राज सात्यकिम् प्रत्ययोधयत्

Analysis

Word Lemma Parse
कम्पयन्न् कम्पय् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
घोषेण घोष pos=n,g=m,c=3,n=s
धनुषो धनुस् pos=n,g=n,c=6,n=s
वसुधाम् वसुधा pos=n,g=f,c=2,n=s
बली बलिन् pos=a,g=m,c=1,n=s
सूतपुत्रो सूतपुत्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s
प्रत्ययोधयत् प्रतियोधय् pos=v,p=3,n=s,l=lan