Original

त्रासयंस्तलघोषेण क्षत्रियान्क्षत्रियर्षभः ।राजीवलोचनं कर्णं सात्यकिः प्रत्यविध्यत ॥ ३३ ॥

Segmented

त्रासय् तल-घोषेण क्षत्रियान् क्षत्रिय-ऋषभः राजीव-लोचनम् कर्णम् सात्यकिः प्रत्यविध्यत

Analysis

Word Lemma Parse
त्रासय् त्रासय् pos=va,g=m,c=1,n=s,f=part
तल तल pos=n,comp=y
घोषेण घोष pos=n,g=m,c=3,n=s
क्षत्रियान् क्षत्रिय pos=n,g=m,c=2,n=p
क्षत्रिय क्षत्रिय pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
राजीव राजीव pos=n,comp=y
लोचनम् लोचन pos=n,g=m,c=2,n=s
कर्णम् कर्ण pos=n,g=m,c=2,n=s
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
प्रत्यविध्यत प्रतिव्यध् pos=v,p=3,n=s,l=lan