Original

स सात्यकेस्तु बलिनः कर्णस्य च महात्मनः ।आसीत्समागमो घोरो बलिवासवयोरिव ॥ ३२ ॥

Segmented

स सात्यकि तु बलिनः कर्णस्य च महात्मनः आसीत् समागमो घोरो बलि-वासवयोः इव

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
सात्यकि सात्यकि pos=n,g=m,c=6,n=s
तु तु pos=i
बलिनः बलिन् pos=a,g=m,c=6,n=s
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
pos=i
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
समागमो समागम pos=n,g=m,c=1,n=s
घोरो घोर pos=a,g=m,c=1,n=s
बलि बलि pos=n,comp=y
वासवयोः वासव pos=n,g=m,c=6,n=d
इव इव pos=i