Original

तं सात्यकिर्महाराज विव्याध दशभिः शरैः ।पश्यतां सर्ववीराणां मा गास्तिष्ठेति चाब्रवीत् ॥ ३१ ॥

Segmented

तम् सात्यकिः महा-राज विव्याध दशभिः शरैः पश्यताम् सर्व-वीराणाम् मा गाः तिष्ठ इति च ब्रवीत्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
दशभिः दशन् pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
पश्यताम् दृश् pos=va,g=m,c=6,n=p,f=part
सर्व सर्व pos=n,comp=y
वीराणाम् वीर pos=n,g=m,c=6,n=p
मा मा pos=i
गाः गा pos=v,p=2,n=s,l=lun_unaug
तिष्ठ स्था pos=v,p=2,n=s,l=lot
इति इति pos=i
pos=i
ब्रवीत् ब्रू pos=v,p=3,n=s,l=lan