Original

तमायान्तं महेष्वासं सात्यकिं युद्धदुर्मदम् ।राधेयो दशभिर्बाणैः प्रत्यविध्यदजिह्मगैः ॥ ३० ॥

Segmented

तम् आयान्तम् महा-इष्वासम् सात्यकिम् युद्ध-दुर्मदम् राधेयो दशभिः बाणैः प्रत्यविध्यद् अजिह्मगैः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आयान्तम् आया pos=va,g=m,c=2,n=s,f=part
महा महत् pos=a,comp=y
इष्वासम् इष्वास pos=n,g=m,c=2,n=s
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s
युद्ध युद्ध pos=n,comp=y
दुर्मदम् दुर्मद pos=a,g=m,c=2,n=s
राधेयो राधेय pos=n,g=m,c=1,n=s
दशभिः दशन् pos=n,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
प्रत्यविध्यद् प्रतिव्यध् pos=v,p=3,n=s,l=lan
अजिह्मगैः अजिह्मग pos=n,g=m,c=3,n=p