Original

धृष्टद्युम्नं तदायान्तं द्रोणस्यान्तचिकीर्षया ।परिवव्रुर्महाराज पाञ्चालाः पाण्डवैः सह ॥ ३ ॥

Segmented

धृष्टद्युम्नम् तदा आयान्तम् द्रोणस्य अन्त-चिकीर्षया परिवव्रुः महा-राज पाञ्चालाः पाण्डवैः सह

Analysis

Word Lemma Parse
धृष्टद्युम्नम् धृष्टद्युम्न pos=n,g=m,c=2,n=s
तदा तदा pos=i
आयान्तम् आया pos=va,g=m,c=2,n=s,f=part
द्रोणस्य द्रोण pos=n,g=m,c=6,n=s
अन्त अन्त pos=n,comp=y
चिकीर्षया चिकीर्षा pos=n,g=f,c=3,n=s
परिवव्रुः परिवृ pos=v,p=3,n=p,l=lit
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
पाञ्चालाः पाञ्चाल pos=n,g=m,c=1,n=p
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
सह सह pos=i