Original

षण्णां योधप्रवीराणां तावकानां पुरस्कृतम् ।मृत्योरास्यमनुप्राप्तं धृष्टद्युम्नममंस्महि ॥ २८ ॥

Segmented

षण्णाम् योध-प्रवीरानाम् तावकानाम् पुरस्कृतम् मृत्योः आस्यम् अनुप्राप्तम् धृष्टद्युम्नम् अमंस्महि

Analysis

Word Lemma Parse
षण्णाम् षष् pos=n,g=m,c=6,n=p
योध योध pos=n,comp=y
प्रवीरानाम् प्रवीर pos=n,g=m,c=6,n=p
तावकानाम् तावक pos=a,g=m,c=6,n=p
पुरस्कृतम् पुरस्कृ pos=va,g=m,c=2,n=s,f=part
मृत्योः मृत्यु pos=n,g=m,c=6,n=s
आस्यम् आस्य pos=n,g=n,c=2,n=s
अनुप्राप्तम् अनुप्राप् pos=va,g=m,c=2,n=s,f=part
धृष्टद्युम्नम् धृष्टद्युम्न pos=n,g=m,c=2,n=s
अमंस्महि मन् pos=v,p=1,n=p,l=lun