Original

दृष्ट्वा तु कर्णं संरब्धं ते वीराः षड्रथर्षभाः ।पाञ्चाल्यपुत्रं त्वरिताः परिवव्रुर्जिघांसया ॥ २७ ॥

Segmented

दृष्ट्वा तु कर्णम् संरब्धम् ते वीराः षड् रथ-ऋषभाः पाञ्चाल्य-पुत्रम् त्वरिताः परिवव्रुः जिघांसया

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
तु तु pos=i
कर्णम् कर्ण pos=n,g=m,c=2,n=s
संरब्धम् संरभ् pos=va,g=m,c=2,n=s,f=part
ते तद् pos=n,g=m,c=1,n=p
वीराः वीर pos=n,g=m,c=1,n=p
षड् षष् pos=n,g=m,c=1,n=p
रथ रथ pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p
पाञ्चाल्य पाञ्चाल्य pos=a,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
त्वरिताः त्वर् pos=va,g=m,c=1,n=p,f=part
परिवव्रुः परिवृ pos=v,p=3,n=p,l=lit
जिघांसया जिघांसा pos=n,g=f,c=3,n=s