Original

सोऽन्यद्धनुः समादाय क्रोधरक्तेक्षणः श्वसन् ।अभ्यवर्षच्छरौघैस्तं धृष्टद्युम्नं महाबलम् ॥ २६ ॥

Segmented

सो ऽन्यद् धनुः समादाय क्रोध-रक्त-ईक्षणः श्वसन् अभ्यवर्षत् शर-ओघैः तम् धृष्टद्युम्नम् महा-बलम्

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽन्यद् अन्य pos=n,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
समादाय समादा pos=vi
क्रोध क्रोध pos=n,comp=y
रक्त रक्त pos=a,comp=y
ईक्षणः ईक्षण pos=n,g=m,c=1,n=s
श्वसन् श्वस् pos=va,g=m,c=1,n=s,f=part
अभ्यवर्षत् अभिवृष् pos=v,p=3,n=s,l=lan
शर शर pos=n,comp=y
ओघैः ओघ pos=n,g=m,c=3,n=p
तम् तद् pos=n,g=m,c=2,n=s
धृष्टद्युम्नम् धृष्टद्युम्न pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s