Original

न तु तन्ममृषे कर्णो धनुषश्छेदनं तथा ।निकर्तनमिवात्युग्रो लाङ्गूलस्य यथा हरिः ॥ २५ ॥

Segmented

न तु तत् ममृषे कर्णो धनुषः छेदनम् तथा निकर्तनम् इव अति उग्रः लाङ्गूलस्य यथा हरिः

Analysis

Word Lemma Parse
pos=i
तु तु pos=i
तत् तद् pos=n,g=n,c=2,n=s
ममृषे मृष् pos=v,p=3,n=s,l=lit
कर्णो कर्ण pos=n,g=m,c=1,n=s
धनुषः धनुस् pos=n,g=n,c=6,n=s
छेदनम् छेदन pos=n,g=n,c=2,n=s
तथा तथा pos=i
निकर्तनम् निकर्तन pos=n,g=n,c=2,n=s
इव इव pos=i
अति अति pos=i
उग्रः उग्र pos=a,g=m,c=1,n=s
लाङ्गूलस्य लाङ्गूल pos=n,g=n,c=6,n=s
यथा यथा pos=i
हरिः हरि pos=n,g=m,c=1,n=s