Original

तांश्च विद्ध्वा पुनर्वीरान्वीरः सुनिशितैः शरैः ।राधेयस्याच्छिनद्भल्लैः कार्मुकं चित्रयोधिनः ॥ २४ ॥

Segmented

तान् च विद्ध्वा पुनः वीरान् वीरः सु निशितैः शरैः

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
pos=i
विद्ध्वा व्यध् pos=vi
पुनः पुनर् pos=i
वीरान् वीर pos=n,g=m,c=2,n=p
वीरः वीर pos=n,g=m,c=1,n=s
सु सु pos=i
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p