Original

भल्लेनान्येन तु पुनः सुवर्णोज्ज्वलकुण्डलम् ।उन्ममाथ शिरः कायाद्द्रुमसेनस्य वीर्यवान् ॥ २२ ॥

Segmented

भल्लेन अन्येन तु पुनः सुवर्ण-उज्ज्वल-कुण्डलम् उन्ममाथ शिरः कायाद् द्रुमसेनस्य वीर्यवान्

Analysis

Word Lemma Parse
भल्लेन भल्ल pos=n,g=m,c=3,n=s
अन्येन अन्य pos=n,g=m,c=3,n=s
तु तु pos=i
पुनः पुनर् pos=i
सुवर्ण सुवर्ण pos=n,comp=y
उज्ज्वल उज्ज्वल pos=a,comp=y
कुण्डलम् कुण्डल pos=n,g=n,c=2,n=s
उन्ममाथ उन्मथ् pos=v,p=3,n=s,l=lit
शिरः शिरस् pos=n,g=n,c=2,n=s
कायाद् काय pos=n,g=m,c=5,n=s
द्रुमसेनस्य द्रुमसेन pos=n,g=m,c=6,n=s
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s