Original

स तु तं प्रतिविव्याध त्रिभिस्तीक्ष्णैरजिह्मगैः ।स्वर्णपुङ्खैः शिलाधौतैः प्राणान्तकरणैर्युधि ॥ २१ ॥

Segmented

स तु तम् प्रतिविव्याध त्रिभिः तीक्ष्णैः अजिह्मगैः स्वर्ण-पुङ्खैः शिला-धौतैः प्राणान्त-करणैः युधि

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
तम् तद् pos=n,g=m,c=2,n=s
प्रतिविव्याध प्रतिव्यध् pos=v,p=3,n=s,l=lit
त्रिभिः त्रि pos=n,g=m,c=3,n=p
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
अजिह्मगैः अजिह्मग pos=n,g=m,c=3,n=p
स्वर्ण स्वर्ण pos=n,comp=y
पुङ्खैः पुङ्ख pos=n,g=m,c=3,n=p
शिला शिला pos=n,comp=y
धौतैः धाव् pos=va,g=m,c=3,n=p,f=part
प्राणान्त प्राणान्त pos=n,comp=y
करणैः करण pos=a,g=m,c=3,n=p
युधि युध् pos=n,g=f,c=7,n=s