Original

द्रुमसेनस्तु संक्रुद्धो राजन्विव्याध पत्रिणा ।त्रिभिश्चान्यैः शरैस्तूर्णं तिष्ठ तिष्ठेति चाब्रवीत् ॥ २० ॥

Segmented

द्रुमसेनः तु संक्रुद्धो राजन् विव्याध पत्रिणा त्रिभिः च अन्यैः शरैः तूर्णम् तिष्ठ तिष्ठ इति च ब्रवीत्

Analysis

Word Lemma Parse
द्रुमसेनः द्रुमसेन pos=n,g=m,c=1,n=s
तु तु pos=i
संक्रुद्धो संक्रुध् pos=va,g=m,c=1,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
पत्रिणा पत्त्रिन् pos=n,g=m,c=3,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
pos=i
अन्यैः अन्य pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
तूर्णम् तूर्णम् pos=i
तिष्ठ स्था pos=v,p=2,n=s,l=lot
तिष्ठ स्था pos=v,p=2,n=s,l=lot
इति इति pos=i
pos=i
ब्रवीत् ब्रू pos=v,p=3,n=s,l=lan