Original

संमृजानो धनुः श्रेष्ठं ज्यां विकर्षन्पुनः पुनः ।अभ्यवर्तत द्रोणस्य रथं रुक्मविभूषितम् ॥ २ ॥

Segmented

संमृजानो धनुः श्रेष्ठम् ज्याम् विकर्षन् पुनः पुनः अभ्यवर्तत द्रोणस्य रथम् रुक्म-विभूषितम्

Analysis

Word Lemma Parse
संमृजानो सम्मृज् pos=va,g=m,c=1,n=s,f=part
धनुः धनुस् pos=n,g=n,c=2,n=s
श्रेष्ठम् श्रेष्ठ pos=a,g=n,c=2,n=s
ज्याम् ज्या pos=n,g=f,c=2,n=s
विकर्षन् विकृष् pos=va,g=m,c=1,n=s,f=part
पुनः पुनर् pos=i
पुनः पुनर् pos=i
अभ्यवर्तत अभिवृत् pos=v,p=3,n=s,l=lan
द्रोणस्य द्रोण pos=n,g=m,c=6,n=s
रथम् रथ pos=n,g=m,c=2,n=s
रुक्म रुक्म pos=n,comp=y
विभूषितम् विभूषय् pos=va,g=m,c=2,n=s,f=part