Original

ते विद्ध्वा धन्विना तेन धृष्टद्युम्नं पुनर्मृधे ।विव्यधुः पञ्चभिस्तूर्णमेकैको रथिनां वरः ॥ १९ ॥

Segmented

ते विद्ध्वा धन्विना तेन धृष्टद्युम्नम् पुनः मृधे विव्यधुः पञ्चभिः तूर्णम् एकैको रथिनाम् वरः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
विद्ध्वा व्यध् pos=vi
धन्विना धन्विन् pos=a,g=m,c=3,n=s
तेन तद् pos=n,g=n,c=3,n=s
धृष्टद्युम्नम् धृष्टद्युम्न pos=n,g=m,c=2,n=s
पुनः पुनर् pos=i
मृधे मृध pos=n,g=m,c=7,n=s
विव्यधुः व्यध् pos=v,p=3,n=p,l=lit
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
तूर्णम् तूर्णम् pos=i
एकैको एकैक pos=n,g=m,c=1,n=s
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s