Original

स विद्धः सप्तभिर्वीरैर्द्रोणत्राणार्थमाहवे ।सर्वानसंभ्रमाद्राजन्प्रत्यविध्यत्त्रिभिस्त्रिभिः ।द्रोणं द्रौणिं च कर्णं च विव्याध तव चात्मजम् ॥ १८ ॥

Segmented

स विद्धः सप्तभिः वीरैः द्रोण-त्राण-अर्थम् आहवे सर्वान् असंभ्रमाद् राजन् प्रत्यविध्यत् त्रिभिः त्रिभिः द्रोणम् द्रौणिम् च कर्णम् च विव्याध तव च आत्मजम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
विद्धः व्यध् pos=va,g=m,c=1,n=s,f=part
सप्तभिः सप्तन् pos=n,g=m,c=3,n=p
वीरैः वीर pos=n,g=m,c=3,n=p
द्रोण द्रोण pos=n,comp=y
त्राण त्राण pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
असंभ्रमाद् असम्भ्रम pos=n,g=m,c=5,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
प्रत्यविध्यत् प्रतिव्यध् pos=v,p=3,n=s,l=lan
त्रिभिः त्रि pos=n,g=m,c=3,n=p
त्रिभिः त्रि pos=n,g=m,c=3,n=p
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
द्रौणिम् द्रौणि pos=n,g=m,c=2,n=s
pos=i
कर्णम् कर्ण pos=n,g=m,c=2,n=s
pos=i
विव्याध व्यध् pos=v,p=3,n=s,l=lit
तव त्वद् pos=n,g=,c=6,n=s
pos=i
आत्मजम् आत्मज pos=n,g=m,c=2,n=s