Original

दुर्योधनश्च विंशत्या शकुनिश्चापि पञ्चभिः ।पाञ्चाल्यं त्वरिताविध्यन्सर्व एव महारथाः ॥ १७ ॥

Segmented

दुर्योधनः च विंशत्या शकुनिः च अपि पञ्चभिः पाञ्चाल्यम् त्वरिताः अविध्यन् सर्व एव महा-रथाः

Analysis

Word Lemma Parse
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
pos=i
विंशत्या विंशति pos=n,g=f,c=3,n=s
शकुनिः शकुनि pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
पाञ्चाल्यम् पाञ्चाल्य pos=a,g=m,c=2,n=s
त्वरिताः त्वर् pos=va,g=m,c=1,n=p,f=part
अविध्यन् व्यध् pos=v,p=3,n=p,l=lan
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p