Original

पञ्चभिर्द्रोणपुत्रस्तु स्वयं द्रोणश्च सप्तभिः ।शल्यश्च नवभिर्बाणैस्त्रिभिर्दुःशासनस्तथा ॥ १६ ॥

Segmented

पञ्चभिः द्रोणपुत्रः तु स्वयम् द्रोणः च सप्तभिः शल्यः च नवभिः बाणैः त्रिभिः दुःशासनः तथा

Analysis

Word Lemma Parse
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
द्रोणपुत्रः द्रोणपुत्र pos=n,g=m,c=1,n=s
तु तु pos=i
स्वयम् स्वयम् pos=i
द्रोणः द्रोण pos=n,g=m,c=1,n=s
pos=i
सप्तभिः सप्तन् pos=n,g=m,c=3,n=p
शल्यः शल्य pos=n,g=m,c=1,n=s
pos=i
नवभिः नवन् pos=n,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
त्रिभिः त्रि pos=n,g=m,c=3,n=p
दुःशासनः दुःशासन pos=n,g=m,c=1,n=s
तथा तथा pos=i