Original

छित्त्वा तु समरे बाणं शरैः संनतपर्वभिः ।धृष्टद्युम्नं रणे कर्णो विव्याध दशभिः शरैः ॥ १५ ॥

Segmented

छित्त्वा तु समरे बाणम् शरैः संनत-पर्वभिः धृष्टद्युम्नम् रणे कर्णो विव्याध दशभिः शरैः

Analysis

Word Lemma Parse
छित्त्वा छिद् pos=vi
तु तु pos=i
समरे समर pos=n,g=n,c=7,n=s
बाणम् बाण pos=n,g=m,c=2,n=s
शरैः शर pos=n,g=m,c=3,n=p
संनत संनम् pos=va,comp=y,f=part
पर्वभिः पर्वन् pos=n,g=m,c=3,n=p
धृष्टद्युम्नम् धृष्टद्युम्न pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
कर्णो कर्ण pos=n,g=m,c=1,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
दशभिः दशन् pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p