Original

स छिन्नो बहुधा राजन्सूतपुत्रेण मारिष ।निपपात शरस्तूर्णं निकृत्तः कर्णसायकैः ॥ १४ ॥

Segmented

स छिन्नो बहुधा राजन् सूतपुत्रेण मारिष निपपात शरः तूर्णम् निकृत्तः कर्ण-सायकैः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
छिन्नो छिद् pos=va,g=m,c=1,n=s,f=part
बहुधा बहुधा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
सूतपुत्रेण सूतपुत्र pos=n,g=m,c=3,n=s
मारिष मारिष pos=n,g=m,c=8,n=s
निपपात निपत् pos=v,p=3,n=s,l=lit
शरः शर pos=n,g=m,c=1,n=s
तूर्णम् तूर्णम् pos=i
निकृत्तः निकृत् pos=va,g=m,c=1,n=s,f=part
कर्ण कर्ण pos=n,comp=y
सायकैः सायक pos=n,g=m,c=3,n=p