Original

तं दृष्ट्वा तु शरं घोरं देवगन्धर्वमानवाः ।स्वस्त्यस्तु समरे राजन्द्रोणायेत्यब्रुवन्वचः ॥ १२ ॥

Segmented

तम् दृष्ट्वा तु शरम् घोरम् देव-गन्धर्व-मानवाः स्वस्ति अस्तु समरे राजन् द्रोणाय इति अब्रुवन् वचः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
तु तु pos=i
शरम् शर pos=n,g=m,c=2,n=s
घोरम् घोर pos=a,g=m,c=2,n=s
देव देव pos=n,comp=y
गन्धर्व गन्धर्व pos=n,comp=y
मानवाः मानव pos=n,g=m,c=1,n=p
स्वस्ति स्वस्ति pos=n,g=n,c=1,n=s
अस्तु अस् pos=v,p=3,n=s,l=lot
समरे समर pos=n,g=n,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
द्रोणाय द्रोण pos=n,g=m,c=4,n=s
इति इति pos=i
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan
वचः वचस् pos=n,g=n,c=2,n=s